Thursday, May 7, 2009

Narasimha Prayers

Nararasimha moola mantra

ॐ नमो भगवते नरसिंहाय
नमस्तेजस्तेजसे आविराविर्भव
व्रज्रनख वज्रदंष्ट्र
कर्माशयान् रंधय रंधय
तमो ग्रस ग्रस स्वाहा
अभयमभयमात्मनि भूयिष्ठाः
ॐ क्ष्रौं स्वाहा॥

om namo bhagavate narasiṁhāya
namastejastejase āvirāvirbhava
vrajranakha vajradaṁṣṭra
karmāśayān raṁdhaya raṁdhaya
tamo grasa grasa svāhā
abhayamabhayamātmani bhūyiṣṭhāḥ
om kṣrauṁ svāhā


Another Narasimha Mantra

उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखं।
नृसिंहं भीषणं भद्रं मृत्यु-मृत्यं नमाम्यहम्॥
ugraṁ vīraṁ mahāviṣṇuṁ jvalantaṁ sarvatomukhaṁ
nṛsiṁhaṁ bhīṣaṇaṁ bhadraṁ mṛtyu-mṛtyaṁ namāmyaham

Naarasimha gaaytri
ॐ वज्रनखाय विद्महे तीक्ष्णदग्ग्‌ष्ट्राय धीमहि तन्नो नारसिंहः प्रचोदयात्
om vajranakhāya vidmahe tīkṣṇadaggṣṭrāya dhīmahi tanno nārasiṁhaḥ pracodayāt

Sudarshana mantra viniyoga

अस्य श्री सुदर्शन महामन्त्रस्य अहिर्बुध्न्यो ऋषिः।
अनुष्टुप् छन्दः। श्री सुदर्शन महाविष्णुर्देवता॥
रं बीजम्। हुं शक्तिः। फट् कीलकम्। श्री सुदर्शन प्रसाद
सिद्धयर्थे जपे विनियोगः॥

asya śrī sudarśana mahāmantrasya ahirbudhnyo ṛṣiḥ
anuṣṭup chandaḥ śrī sudarśana mahāviṣṇurdevatā
raṁ bījam huṁ śaktiḥ phaṭ kīlakam śrī sudarśana prasāda
siddhayarthe jape viniyogaḥ

Hridayaadi nyaasam, karanyaasam

ॐ आचक्राय नमः।
ॐ विचक्राय नमः।
ॐ सुचक्राय नमः।
ॐ धीचक्राय नमः।
ॐ राच्चक्राय नमः।
ॐ ज्वालाचक्राय नमः।
भूर्भुवस्सुवरोमिति दिग्बन्धः

om ācakrāya namaḥ
om vicakrāya namaḥ
om sucakrāya namaḥ
om dhīcakrāya namaḥ
om rāccakrāya namaḥ
om jvālācakrāya namaḥ
bhūrbhuvassuvaromiti digbandhaḥ

Sudarshana dhyaana mantra

शंखं चक्रं च चापं परशुमसिमिषुं शूलपाशांकुशाग्नीन्
बिभ्राणं वज्रखेटौ हलमुसलगदाकुन्त-मत्युग्रदंष्ट्रम्।
ज्वालाकेशं त्रिनेत्रं ज्वलदननिभं हारकेयूरभूषं
ध्यायेत् षट् कोणसंस्थं सकलरिपुजन प्राणसंहार चक्रम्॥

śaṁkhaṁ cakraṁ ca cāpaṁ paraśumasimiṣuṁ śūlapāśāṁkuśāgnīn
bibhrāṇaṁ vajrakheṭau halamusalagadākunta-matyugradaṁṣṭram
jvālākeśaṁ trinetraṁ jvaladananibhaṁ hārakeyūrabhūṣaṁ
dhyāyet ṣaṭ koṇasaṁsthaṁ sakalaripujana prāṇasaṁhāra cakram

Sudarshana moola mantra

ॐ श्रीं ह्रीं क्लीं कृष्णाय गोविंदाय गोपीजनवल्लभाय पराय
परमपुरुशाय परमात्मने
परकर्म-मंत्र-तंत्र-यंत्र-औषध अस्त्र-शस्राणि संहर संहर
आयुर्-वर्धय-वर्धय-मृत्योर्मोचय मोचय शत्रुन् नाशय नाशय
ॐ नमो भगवते महासुदर्शनाय दीप्ते ज्वाला-परीताय
सर्वदिक्-क्षोभणकराय हुं फट् परब्रह्मणे परंज्योतिषे
ॐ सहस्रार हुं फट् स्वाहा

om śrīṁ hrīṁ klīṁ kṛṣṇāya goviṁdāya gopījanavallabhāya parāya
paramapuruśāya paramātmane
parakarma-maṁtra-taṁtra-yaṁtra-auṣadha astra-śasrāṇi saṁhara saṁhara
āyur-vardhaya-vardhaya-mṛtyormocaya mocaya śatrun nāśaya nāśaya
om namo bhagavate mahāsudarśanāya dīpte jvālā-parītāya
sarvadik-kṣobhaṇakarāya huṁ phaṭ parabrahmaṇe paraṁjyotiṣe
om sahasrāra huṁ phaṭ svāhā

Sudarshana gayatri
ॐ सुदर्शनाय विद्महे महाज्वालाय धीमहि। तन्नश्चक्रः प्रचोदयात्॥
om sudarśanāya vidmahe mahājvālāya dhīmahi tannaścakraḥ pracodayāt

Another sudarshan mantra
ॐ सुदर्शन महाज्वाल कोटीसूर्य समप्रभ
अज्ञानं तस्यमे देव विष्णोर्मार्गम् प्रदर्शय॥

om sudarśana mahājvāla koṭīsūrya samaprabha
ajñānaṁ tasyame deva viṣṇormārgam pradarśaya

0 comments:

Post a Comment

Siddi Vinayak Live Darshan

Darshan from Shiridi

Shri Kashi Vishwanath Mandir - Live!!