Showing posts with label Stotras. Show all posts
Showing posts with label Stotras. Show all posts

Wednesday, December 27, 2017

Monday, October 6, 2014

Shri Linga Bhairavi Shtakam

Linga Bhairavi is an exuberant expression of the Divine Feminine – fierce and compassionate at once. The Devi, consecrated by Sadhguru in January 2010, greatly enhances the physical dimensions of life, material wellbeing and health. The Linga Bhairavi Temple is located at the southwest corner of the Dhyanalinga Temple Complex, Velliangiri Foothills, Coimbatore, Tamil Nadu, India.


Shri Linga Bhairavi Shtakam


Bhairavi Shambhavi Candramaulirabala.Aparna Uma Parvati
Kali Haimavati Shiva Trinayani Katyayani Bhairavi |
Savitri Navayauvana Shubhakari Samrajyalakshmiprada


Cidrupi Paradevata Bhagavati Shrilinga Bhairavi || 1 ||

Bhairavi Mohini Devata Tribhuvani Anandasandayini
Vani Pallavapanivenumuraliganapriya Lolini |
Kalyani Udurajabimbavadana Dhumrakshasamharini
Cidrupi Paradevata Bhagavati Shrilinga Bhairavi || 2 ||

Bhairavi Nupuraratnakan^Kanadhari Keyuraharavali
Jaticampakavaijayantilahari Graiveyakairajita |
Vinavenuvinodamanditakara Virasane Samsthita
Cidrupi Paradevata Bhagavati Shrilinga Bhairavi || 3 ||

Bhairavi Raudrini Bhadrakali Bagala Jvalamukhi Vaishnavi
Brahmani Tripurantaki Suranuta Dedipyamanojvala |
Camunda Shritarakshaposhajanani Dakshayani Vallavi
Cidrupi Paradevata Bhagavati Shrilinga Bhairavi || 4 ||

Bhairavi Shuladhanuh Kashan^Kushadhari Ardhendubimbadhari
Varahi Madhukaitabhaprashamani Vaniramasevita |
Malladyasuramukadaityamathani Maheshvari Cambika
Cidrupi Paradevata Bhagavati Shrilinga Bhairavi || 5 ||

Bhairavi S.Rshtavinashapalanakari Arya Visamshobhita Gayatri
Pranavaksharam.Rtarasah Purnanusandhi K.Rta|
Omkari Vinatasutarcitapada Uddandadaityapaha
Cidrupi Paradevata Bhagavati Shrilinga Bhairavi || 6 ||

Bhairavi Shashvata Agamadivinuta Arya Mahadevata
Ya Brahmadipipilikantajanani Ya Vai Jaganmohini |
Ya Pa~Ncapranavadirephajanani Ya Citkala Malini
Cidrupi Paradevata Bhagavati Shrilinga Bhairavi || 7 ||

Bhairavipalitabhaktarajadanisham Bhairavishtakam Yah Pathet
Bhairavi Lolakatakshavikshalalitam Caishvaryamavyahatam |
Bhairavi Pavanamantrarajapathanadante Ca Mokshaprada
Cidrupi Paradevata Bhagavati Shrilinga Bhairavi || 8 ||


|| Iti Shrilinga Bhairavi Shtakam Sampurnam |

For more details please visit :http://www.lingabhairavi.org/

Monday, October 7, 2013

Maha Lakshmi Kavacham with Lyrics

Maha Lakshmi Kavacham with Lyrics

Maha Lakshmi Kavacham Lyrics. Mahalakshmi Kavacham or the Armour of Goddess Maha Lakshmi is the prayer addressed Goddess Laxmi Devi. Lakshmi Kavacham mantra was composed by Lord Brahma and is taken from Brahma Purana. It is said that those who worship the goddess praying this mantra daily with great devotion will be protected by Mahalakshmi and they would become richest in all three worlds.

Mahalakshmi Kavacham Lyrics

Asya Sri Maha Lakshmi Kavcha Maha Mantrasya
Brahma Rishi,
Gayathri Chanda,
Mahalakshmir Devatha,
Maha Lakshmir Preethyarthe Jape Viniyoga.

Indra Uvacha

1) Samastha Kavachanaam Thu Thejaswi, Kavachothamam,
Aathma Rakshanam, Araogyam, Sathyam, Thwam Broohi Geeshpathe

Sri Gurur Uvacha

2) Maha Lakshmyasthu Kavacham Pravakshyami Sama Satha,
Chathur Dasasu Lokeshu Rahasyam Brahmanoditham 2

Brahmo Uvacha

3) Siro May Vishnu Pathni Cha, Lalatam Amruthoth Bhava,
Chakshushi Suvisalakshi, Sravane Sagarambuja

4) Granam Pathu Vararoho, Jihwam Aamnaya Roopini,
Mukham Pathu Maha Lakshmi, Kantam Vaikunta Vasini

5) Skandhou May Janaki Pathu, Bhujou Bhargava Nandini,
Bahu Dhvow Dhravini Pathu, Karou Hari Varangana

6) Vaksha Pahu Cha Sridevi, Hrudayam Hari Sundari,
Kukshim Cha Vaishnavi Pathu, Nabhim Bhuvana Mathruka

7) Katim Cha Pathu Varahi, Sakthini Deva Devatha,
Ooru Narayani Pathu, Janunee Chandra Sodhari

8) Indira Pathu Jange May, Padhou Bhaktha Namaskrutha,
Nakhaan Thejaswini Pathu, Sarvangam Karunamyi

9) Brahmana Loka Rakshartham Nirmitham Kavacham Sriya,
Yea Padanthi Mahathmanasthe, Cha Dhanya Jagat Traye

10) Kavachenavruthanaam Jananam, Jayadha Sada,
Matheva Sarva Sukhada, Bhava Thwam Aamareswari

11) Bhooya Sidhamavapnothi, Poorvoktham Brahmana Swayam,
Lakshmeer Hari Priya Padma, Yetan Nama Thrayam Smaran

12) Namathrayamidham Japthwa Sa Yathi Paramaam Sriyam,
Ya Padethsa Cha Dharmathma, Sarvan Kamanvapnuyath

Ithi Brahma Purane Indro Upadishtam Maha Lakshmi Kavacham Sampoornam

Tuesday, February 19, 2013

Shree sudarshana kavacha stotram

Shree sudarshana kavacha stotram vihagendra samhitaa 
asya shree sudarshana kavacha mahaamantrasya, bhagavaan naaraayaNa rushihi, anushTup cChandaha, shree sudarshanaroopo shreemannaaraayaNo devataa | ram beejam, hum shaktihi, phaT keelakam | shree sudarshana prasaada siddhyarthe jape viniyogaha |
shankham chakram gadaa padmam musalam khaDgameva cha | dhenuncha yama paashashcha mudraa hyetaah prakeertitaaha || 
paanchajanyaaya shankhaadhipataye namaha, sudarshanaaya hetiraajaaya namaha, kaumodakyai gadaadhipataye namaha, pam padmaaya namaha, mum musalaaya namaha, nam nandakaaya khaDgaadhipataye namaha, sum surabhyaih namaha, yam yamapaashaaya namaha | 
 Dhyaanam 
 shaMkhaM shaarMgaM sakheTaM hala parashu gadaa kuMta paashaaMda dhaanam tvanyairvaamaishcha chakreshvasi musala lasadvajra shoolaaMkushaagneen | jvaalaakeshaM kireeTaM jvaladanalanibhaM vahniM ugrastha peeTham pratyaaleeDhaM trinetraM ripugaNa damanaM bhaavaye chakraraajam || 
mastakaM me sahasraarah phaalaM paatu sudarshanaha | bhruvou me chakraraaT paatu netre dve arkendu lochanaha || 1 ||
karNou vedaih stutah paatu paatu ghraaNam vibheeshaNaha | mahaadeeptah kapolou me oshTham rudra vara pradaha || 2 ||
dantaan paatu jagad vandyo rasanaam mama sarvadaa | sarva vidyaarNavah paatu girim vaageeshvaro mama || 3 ||
 veerasimho mukham paatu chibukam bhakta vatsalaha | sarvadaa paatu me kanTham megha gambheera nissvanaha || 4 ||
mama skandhayugam paatu dharaabhaara apahaarakaha | baaNaasura bhujaaraNya daavaagnih paatu me bhujou || 5 || 
kaalanemi shirashChettaa paatu me karpoora dvayam | karou divyaayudhah paatu nakhaan vajra nakhopamaha || 6 ||
kukshou paatu mahaashoorah stanou shatru nishoodanaha | paatu me hrudayam bhaktajana aanandashcha sarvadaa || 7 ||
sarva shaastraartha sadbhooti hetuh paatudooram mama | vakshah paatu mahaadhaaro divi daanava mardanaha || 8 || 
paarshvou me paatu deenaartah sharaNaagata vatsalaha | sarvadaa prushThadesham me devaanaam abhaya pradaha || 9 ||
naabhim shaTkoNadhaamaa me paatu ghanTaaravah kaTim | aadimoolah pumaanpaatu guhyadesham nirantaram || 10 ||
ooru paatu mahaashooro jaahnunee bheemavikramaha | janghe paatu mahaavego gulphe paatu mahaabalaha || 11 ||
paadou paatu sadaa shreedo brahmaadyair abhivanditaha | paatu paadatala dvandam vishvabhaaro nirantaram || 12 || 
sudarshana nrusimho me shareeram paatu sarvadaa | mama sarvaangaromaaNi jvaalaa keshasah rakshatu || 13 ||
antarbahishcha me paatu vishvaatmaa vishvatomukhaha | rakshaaheenancha yat sthaanam prachanDah tatra rakshatu || 14 || 
sarvato dikshu me paatu jvaalaa shata parivrutaha | trinemih paatu matpraaNaan bhraatroon paatvanala dyutihi || 15 ||
bhaaryaam lakshmeesakhah paatu putraanpaatu sudarshanaha | shreekaro me shriyah paatu bandhoon paatu balaadhikaha || 16 ||
gopaamshchaiva pashoon paatu sahasraaradharah sadaa | kshetram vishvambharam paatu mitram paatvagha naashanaha || 17 || 
divaaraatrou cha maam paatu ahirbudhnya varapradaha | shoDashottunga baahustu paatu me raaja sammukham || 18 || 
vairi vidvesha sanghe tu sangraame shatru soodanaha | avaantaraa abaadhaashcha traasa yetsarva kaalikam || 19 ||
aadhivyaadhi mahaavyaadhi madhyatopadrave api cha | apamrutyu mahaamrutyu naashayet chakranaayakaha || 20 || 
para prayukta mantraamshcha yantra tantra vibhanjanaha | sudarshano ayam asmaakam durdashaa duhkha naashanaha || 21 || 
 sarva sampat pradaataa maam chakraraajo nirantaram | japam paatu jagad vandyo maanasaam akshaya pradaha || 22 || 
pramaadaamshcha astradhaamaasou gyaanam rakshatu sarvadaa | aNimaadim aishvaryam paatu saamraajya siddhidaha || 23 || 
tiryajvaalaagni roopashcha nashTa raajyaarthado mama | raajyam paatu sahasraarah padaatim paatu vaachyutaha || 24 || 
chaturanga balastomam raksha tvam chakra bhaavanaha | jyotirmayah chakraraajah sarvaanvaruNa rakshakaha || 25 || 
akhanDa manDitah paatu para chakraapahaarakaha | trivikramashcha raajah paatu dhairyam sadaa mama || 26 ||
nabho dasha disha vyaapti keertim paatu sudarshanaha | aayurbalam dhrutim paatu lokatraya bhayaapahaha || 27 || 
sudhaa manDala samvishTo maayaapancha susheetalaha | raajadvaare sabhaamadhye paatu maam chanDa vikramaha || 28 || 
poorve sudarshanah paatu aagneye paatu chakraraaT | yaamye rathaangakah paatu trinemih paatu nairrute || 29 || 
lokatraya prabhaakaara jvaalo rakshatu pashchime | shaTkoNah paatu vaayavye hyastra raajottaraam disham || 30 ||
aishaanyaam chakraraaT paatu madhye bhoochakra chakriNaha | anantaaditya sankaashah kshmaantarikshou cha paatu me || 31 ||
sarvato dikshu me paatu jvaalaa saahasra samvrutaha | evam sarvatra samraksha sarvadaa sarva roopavaan || 32 || 
sakaarah pruthivee gyeyo hakaaro apa uchyate | sraakaaro vaayuruktashcha rakaaro ambara uchyate || 33 || 
hunkaaram agnirityaahuh phaTkaaram sooryaroopam | svaahaakaaram nyasenmoordhni peeta rakta suvarNakam || 34 || 
sakaaraM naasikaayaaMtu hakaaraM vadane nyaset | sraakaaram hrudaye chaiva srushTi samhaara kaaraNam || 35 || 
rakaaram vinyased guhye hunkaaram jaanudeshake | phakaaram gulphadeshe tu Takaaram paadayornyaset || 36 || 
sarvaaNi chaiva varNaani japyaanyanguLi parvasu | kshipram soudarshanam chakram jvaalaamaalaati bheeshaNam || 37 || 
sarva daitya prashamanam kuru deva varaachyuta | sudarshana mahaajvaala cChindhi cChindhi suvedanaam || 38 || 
parayantrancha tantrancha cChindhi mantroushaadhikam | sudarshana mahaachakra govindasya karaayudha || 39 ||
sookshmaadhaara mahaavega cChindhi cChindhi subhairavam | cChindhi paatancha lootancha cChindhi ghoram mahadvisham || 40 ||
iti soudarshanam divyam kavacham sarva kaamadam | sarvabaadhaa prashamanam sarva vyaadhi vinaashanam || 41 ||
sarva shatru kshayakaram sarvamangaLa daayakam | trisandhyam vijayam nruNaam sarvadaa vijayapradam || 42 ||
sarvapaapa prashamanam bhoga mokshaika saadhanam | praatarutto yo bhaktyaa paThet sadaa naraha || 43 ||
tasya sarveshu kaaleshu vighnah kvaapi na jaayate | yaksha raakshasa vetaaLa bhairavaashcha vinaayakaaha || 44 ||
shaakinee Daakinee jyeshThaa nidraa baala grahaadayaha | bhoota preta pishaachaadyaa anye dushTa grahaa api || 45 ||
kavachasyaasya japtaaram drushTa maatreNa te akhilaaha | palaayante yathaa naagaah pakshiraajasya darshanaat || 46 ||
asyaayutam purashcharyam dashaamsham tilatarpaNam | havanam tarpaNam chaiva tarpaNam gandhavaariNaa || 47 ||
pushpaanjalih dashaamsham cha mishTaannam saghrut aplutam | chaturvimshad dvijaanbhojya tatah kaaryaaNi saadhayet || 48 || vinyasyaangeshvidan dheero yuddhaartham yo abhigacChati | raNe jitvaa akhilaat shatroon vijayee bhavati dhruvam || 49 ||
mantritaambu trivaaram vaa pibet sapta dinaavadhihi | vyaadhayah pravinashyanti sakalaah kukshi sambhavaaha || 50 ||
mukha prakshaaLane netra naasikaa roganaashanam | bheetaanaam abhishekancha mahaabhaya nivaaraNam || 51 ||
saptaabhi mantritaanena tuLasee moola mruttikaa | lepaan nashyanti te rogaah sadyah kushThaadayo akhilaaha || 52 ||
lalaaTe tilakam streeNaam mohanam sarvavashyakrut | pareshaam mantra yantraaNi tantraaNyapi vinaashakrut || 53 ||
vyaala sarpaadi sarveshaam vishaapaharaNam param | souvarNe raajate vaapi bhoorje taamraadike apivaa || 54 ||
likhitvaa tvarchayet bhaktyaa sah shreemaan bhavati dhruvam | bahunaa kimihoktena yadya dvaamChati yo naraha | sakalam praapnuyaat asya kavachasya prasaadataha || 55 ||
|| iti shree sudarshana kavacham sampoorNam ||

Saturday, May 15, 2010

Kubera Ashtottara Shatanamavali






Kubera Ashtottara Shatanamavali



Om Kuberaya Namah
Om Dhanadaya Namah
Om Srimate Namah
Om Yakshesaya Namah
Om Gugyakeswaraya Namah
Om Nidhisiya Namah
Om Sankara Sakaya Namah
Om Mahalakshmi Nivasabhuve Namah
Om Maha Padma Nidhisiya Namah
Om Poornaya Namah
Om Padmanithiswaraya Namah
Om Sankaya Nithi Nadha Namah
Om Makaragya Nithi Priya Namah
Om Sookachhappa Nidhisaya Namah
Om Mukunda Nithi Nayakaya Namah
Om Kundakyanidhinathya Namah
Om Neela Nithyadipaya Namah
Om mahathe Namah
Om Varanithyadhi Paya Namah
Om Poojyaya Namah
Om Lakshmi Samrajya Dayakya Namah
Om Ilapilapadayaya Namah
Om Kosadeesaya Namah
Om Kulodisaya Namah
Om Ashvarudaya Namah
Om Vishvaranthyaya Namah
Om Visheshagnaya Namah
Om Visharadaya Namah
Om Nalakooparanadaya Namah
Om Manigreeva Pithre Namah
Om Kootamandraya Namah
Om Vaishravanaya Namah
Om Chitra Laka Manapriyaya Namah
Om Eykapinkaya Namah
Om Alaka deeyascye Namah
Om Boulasathya Namah
Om Naravahanya Namah
Om Kailasa Saila Nilaya Namah
Om Rajya daya Namah
Om Ravanakrajaya Namah
Om Chithra Chaithra Radaya Namah
Om Udhyana Vihara Namah
Om Suguthunalaya Namah
Om Mahot Sahaya Namah
Om Mahapragyaya Namah
Om Sadhpushpaka Vahanaya Namah
Om Sarvaboumaya Namah
Om Anganathya Namah
Om Somaya Namah
Om Sowmyadikeswaraya Namah
Om Punyathmane Namah
Om Puruhuthasriyai Namah
Om Sarvapunya Janeswaraya Namah
Om Nithya Kurthaye Namah
Om Needhivetra Namah
Om Lankaprakthana Nayakaya Namah
Om Yakshaya Namah
Om Paramasanthathmana Namah
Om Yaksharaje Namah
Om Yakshaniviruthaya Namah
Om Kinnaresaya Namah
Om Kimpurushaya Namah
Om Nathaya Namah
Om Katkayuthaya Namah
Om Vasine Namah
Om Esana Dakshaparch Vasthaya Namah
Om Vayuvasamasaraja Namah
Om Dharmamargainirathya Namah
Om Dharmasammuka Samstitiya Namah
Om Nitheswaraya Namah
Om Dhanakasyaya Namah
Om Ashtalakshmi Yastrithalaya Namah
Om Manushyadharmaya Namah
Om Sathviruthaya Namah
Om Koslakshmi Samasrithaya Namah
Om Dhanalakshmi Nithyavasaya Namah
Om Danyalakshmi Nivasabhuve Namah
Om Ashwalakshmi Sadahavasya Namah
Om Gaja Lakshmi Striyalaya Namah
Om Rajayalakshmi Janmakeyaya Namah
Om Dairya Lakshmi Kirupsaraya Namah
Om Akandaishwarya Samynkthaya Namah
Om Nithya Nandhaya Namah
Om Sukasrayaya Namah
Om Nithyathrupthaya Namah
Om Nirasaya Namah
Om Nirupathravaya Namah
Om Nityakamaya Namah
Om Nirukankshyaya Namah
Om Niurpathigavasabhuve Namah
Om Shanthya Namah
Om Sarvogunobedaya Namah
Om Sarvagnaya Namah
Om Sarasammadhaya Namah
Om Sarvanikarunapathraya Namah
Om Sadhanandha Krupalaya Namah
Om Gandharvakulasamsevyaya Namah
Om Sowgangdikusamapriyaya Namah
Om Swrnanagarivasaya Namah
Om Nithipeeta Samasrayaya Namah
Om Mahamerudhvasthayene Namah
Om Dhustyaya Namah
Om Surpanakajeshtaya Namah
Om Sivapoojarathaya Namah
Om Rajayoga Samaukuthya Namah
Om Rajasekera Poojakaya Namah
Om Raja Rajaya Namah
Om Namanidha Parimala Pushpani Samarpayami

Saturday, April 3, 2010

Thulasi Stotram [Tamil]


Thulasi Stotram [Tamil]
Prayer to Thulasi
Translated by P. R. Ramachander

[Thulasi or the holy Basil (Ocimum tenuiflorum / Ocimum sanctum) is possibly the holiest plant to the Hindus. They consider the plant as the consort of Vishnu. Without fail, most of the Hindu homes would maintain a Thulasi plant. This great prayer is a very popular prayer written in Tamil.]

Thulasiyamma. Thiruve, kalyaniamma,
Velli kizhamai thannil vilangukindra mathave,
Chevvai kizhamai chezhikka vanda chendiruve,
Thayare undan thal inayil naan paninden. 1

Oh mother Thulasi, Oh Goddess Lakshmi, Oh mother who does good,
Oh mother who shines brightly on Fridays,
Oh goddess Lakshmi who has come to make Tuesdays better,
Oh mother, I am bowing my head at your feet.

Pachai pasumayulla Thulasi namasthe,
Parimalikkum moola kozhunde namasthe,
Arpa pirappai thavirppay, namasthe,
Ashta aisvaryam alippay namasthe. 2

Salutations to Thulasi who looks exuberant in green colour,
Salutations to the original leaf which gives out scent,
Please avoid debased future lives for me, Salutations,
Please grant me eight types of wealth, salutations.

Hariyudaya devi azhagi, namasthe,
Adaintharkku inbam alippay, namasthe,
Vana malai yenum maruve, namasthe.
Vaikunda vasiyudan magizhvay, namasthe. 3

Oh pretty one who is wife of Lord Vishnu, salutations,
Please give happiness to those who reach you, salutations,
Oh plant, who is called the forest garland, salutations,
Please be happy with lord who lives in Vaikunta, salutations.

Anbudane nalla arum Thulasi kondu vandu,
Mannil mel nattu magizhndu, neeruthi,
Muthathil thaan valarthu, muthu pol, kolamittu,
Chengavi chuthum ittu, thiruvilakkum yethi vaithu, 4

Pazhangaludan thengayum, thambulam thattil vaithu,
Pushapangalai chorindu, poojitha pergalukku,
Yenna payan yendru, hrishikesan thaan ketka,
Mangalamana Thulasi magizhndu uraippal. 5

When Lord Vishnu asked, what will result to those,
Who bring the good sacred Thulasi plant,
Plant it in soil happily, pour water to it,
Grow it in one’s courtyard, decorate with pearl like Rangoli,
Decorate it further on all sides by red soil, light a lamp,
Place before it in a plate plantains, coconut and betel leaf,
And offer lots of flowers, the holy Thulasi happily replied.

Mangalami yennai vaithu magizhndu upasithavargal,
Thee vinyai pokki, chiranda palan naan alippen,
Arum piniyai neeki, ashta aiswaryam naan alippen,
Daridrathai neeki chelvathai naan koduppen, 6

Puthran illavathavarku puthira bhagayamalippen,
Kannigaikal poojai cheydhal, nalla kanavarai kootuvippen,
Grahasthargal poojai cheydhal keerthiyudan vazha vaippen,
Mumukshukkal poojai cheydhal moksha padam koduppen. 7

For those who serve and pray me with happiness and holiness,
I would remove their bad fate and bless them with good results,
I would remove their illness and bless them with eight types of wealth,
I would remove their poverty and give them wealth,
For those who do not have sons, I would bless them with sons,
If maids worship me, I would bless them with good husbands,
If family people worship me, I would make them live with great fame,
If those who have forsaken the world worship me, I would bless them with salvation,

Kodi karaam pasuvai kandrudane kondu vanthu,
Kombukku pon amaithu, kulambukku velli ketti,
Gangai karai thanile, Grahana punya kalathil,
Val uruvi anthanarkku maha danam cheydha palan, 8

Nan alippen sathiyam yendru nayagiyum chollalume,
Appadiyeyakavendru Thirumal arikkai ittar,
Ippadiye anbudane yethi thozhuthavargal,
Arpudamai vazhnthiduvar para devi than arulal. 9

When the Goddess told that she will give same effect as,
Giving away to Brahmins in the shores of Ganges river,
During the eclipse, one billion cows under lactation,
Along with its calf, tying the horns of each with gold plate,
And tying each of their hooves with silver plate,
Then Lord Vishnu said 'let it happen like that',
And so those who worship the goddess this way,
Would lead a wonderful life, by her grace.

The 108 names (mantras) of Tulsi


Tulsi Mula Mantra

Vrindaayai Thulasee Devyai,
Priyaayai KesavyasyaCha,
Kesavaarthe sinomi
Dhwaam Varadhaa bhava sarvatha

The 108 names (mantras) of Tulsi
OM shri tulasyai namah
OM nandinyai namah
OM devyai namah
OM shik hinyai namah
OM dharinyai namah
OM dhatryai namah
OM savitryai namah
OM satya sandhayai namah
OM kala harinyai namah
OM gauryai namah
OM deva gitayai namah
OM draviyasyai namah
OM padminyai namah
OM sitayai namah
OM rukminyai namah
OM priya bhuushan ayai namah
OM shreyasyai namah
OM shri matyai namah
OM man yayai namah
OM gauryai namah
OM gautam architayai namah
OM treta yai namah
OM tripatha gayai namah
OM tripad ayai namah
OM trai murtyai namah
OM jagat rayayai namah
OM tra sinyai namah
OM gat rayai namah
OM gatri yayai namah
OM garbha varinyai namah
OM shobhanayai namah
OM samayai namah
OM dvira dayai namah
OM aradyai namah
OM yagya vidyayai namah
OM maha vidyayai namah
OM guhya vidyayai namah
OM kamaxyai namah
OM kulayai namah
OM shriyai namah
OM bhuumyai namah
OM bhavitryai namah
OM savitryai namah
OM sarva veda vidam varayai namah
OM shankhinyai namah
OM chakrinyai namah
OM char inyai namah
OM chapal exanayai namah
OM pitam barayai namah
OM prota somayai namah
OM saurasayai namah
OM axinyai namah
OM ambayai namah
OM sarasvatyai namah
OM sam shrayayai namah
OM sarva devatyai namah
OM vishva shrayayai namah
OM sugandhinyai namah
OM suvas anayai namah
OM vara dayai namah
OM sush ronyai namah
OM chandra bhagayai namah
OM yamuna priyayai namah
OM kaveryai namah
OM manikar nikayai namah
OM archinyai namah
OM stha yinyai namah
OM dana pradayai namah
OM dhana vatyai namah
OM sochyam anasayai namah
OM shu chinyai namah
OM shreya syai namah
OM priti chin texanyai namah
OM vibhuutyai namah
OM akrityai namah
OM avir bhutyai namah
OM prabhavinyai namah
OM gandhinyai namah
OM svarginyai namah
OM gadayai namah
OM vedyayai namah
OM prabhayai namah
OM sarasyai namah
OM sara siva sayai namah
OM sarasvatyai namah
OM shara vatyai namah
OM rasinyai namah
OM kalinyai namah
OM shreyo vatyai namah
OM yamayai namah
OM brahma priyayai namah
OM shyama sundarayai namah
OM ratna ruupinyai namah
OM shama nidhinyai namah
OM shata nandayai namah
OM shata dyutaye namah
OM shiti kanthayai namah
OM prayayai namah
OM dhatryai namah
OM shri vrinda vanyai namah
OM krishnayai namah
OM bhakta vatsalayai namah
OM gopika kridayai namah
OM harayai namah
OM amrita rupinyai namah
OM bhuumyai namah
OM shri krishna kantayai namah
OM shri tulasyai namah

Gomatha Stuti


Gomatha Stuti
[Prayer to Mother Cow]
Translated by P. R. Ramachander

[Kamadhenu is an all wish satisfying cow of heavens. This prayer (according to the last sloka) is addressed by Indra to Kamadhenu. It has been adapted as a prayer to the cow by all Hindus.]

Namo devyai Maha devyai,
Surabyai cha namo nama.
Gavam Bheeja swaroopaya,
Namasthe Jagad Ambike. 1

Salutations to the mother of the world,
Who lives as a seed in all cows,
Salutations to that goddess,
Who is a great goddess,
And who is the wish yielding cow.

Namo radha priyayai cha
Padmamsaya namo nama,
Nama Krishna priyayai cha
Gavam mathre namo nama. 2

Salutations to the pet of Radha,
Salutations to the essence of lotus,
Salutations to the daring of Krishna,
Salutations to the mother of all cows.

Kalpa vruksha swaroopayai,
Sarvesham sathatham pare,
Ksheeradayai, dhanadayai,
Budhidayai namo nama. 3

Salutations to her who gives milk,
Riches and intelligence,
Who is the form of wish giving tree,
And Who is greater than everything.

Shubhayai subhadarayai
gopradhayai namo nama
Yasodhayai kerthidhayai,
Dharmadhayai namo nama. 4

Salutations to her who gives good,
ho takes care of us,
And who gives us cows.
Salutations to her who blesses us with Dharma,
And Who gives us fame and victory.

Stotra shravana mathrena,
Dushta, hrushta jagatprasu,
Mahendraya varam dhatwa,
Go lokam saa yayaou puna. 5

As soon as she who destroys bad ones,
Heard this prayer of the king of devas,
She gave him all boons,
And went to the abode of cows.

Wednesday, October 7, 2009

Sri Durga Ashtothara Shatanamavali

Sri Durga Ashtothara Shatanamavali


Om Drugayai Namaha
Om Shivayai Namaha
Om Maha Lakshmyai Namaha
Om Maha Gouryai Namaha
Om Chandikaye Namaha
Om Sarva Gynayai Namaha
Om Sarva Lokeshayai Namaha
Om Sarva Karma Phala Pradayai Namaha
Om Sarva Teerdha Mayai Namaha
Om Pun Yayai Namaha
Om Deva Yonaye Namaha
Om Ayoni Jaayai Namaha
Om Bhume Jaayai Namaha
Om Nirgu Nayai Namaha
Om Aadhara Shaktyai Namaha
Om Aanee Shvaryai Namaha
Om Nirgu Nayai Namaha
Om Niramham Karayai Namaha
Om Sarva Garva Vimar Dhinyai Namaha
Om Sarva Loka Priyayai Namaha
Om Vaanyai Namaha
Om Sarva Vidyadhi Devataayai Namaha
Om Parvatyai NamahaOm Devamatre Namaha
Om Vanee Shayai Namaha
Om Vindya Vasinyai Namaha
Om Tejo Vatyai Namaha
Om Maha Matre Namaha
Om Koti Surya Sama Prabhayai Namaha
Om Deva Tayai Namaha
Om Vahni Rupayai Namaha
Om Sate Jase Namaha
Om Varna Rupinyai Namaha
Om Guna Shayayai Namaha
Om Guna Madhyayai Namaha
Om Guna Traya Vivarji Tayai Namaha
Om Karma Gynana Pradayai Namaha
Om Kantayai Namaha
Om Sarva Samhara Karinyai Namaha
Om Dharma Gynanayai Namaha
Om Dharma Nistayai Namaha
Om Sarva Karma Vivardhi Tayai Namaha
Om Kamakshmai Namaha
Om Kama Samhartyai Namaha
Om Kama Krodha Vivarji Tayai Namaha
Om Shan Karyai Namaha
Om Sham Bhavyai Namaha
Om Shan Tayai Namaha
Om Chandra Suryagni Lochanayai Namaha
Om Suja Yayai Namaha
Om Jaya Bhumi Shtayai Namaha
Om Jaahnavyai Namaha
Om Jana Puji Tayai Namaha
Om Shastrasyai Namaha
Om Shastra Mayyai Namaha
Om Nityayai Namaha
Om Shubhayai Namaha
Om Chandhrardha Mastakayai Namaha
Om Bharatyai NamahaOm Bramaryai Namaha
Om Kalpayai NamahaOm Karalyai Namaha
Om Krushana Pingalayai Namaha
Om Bramhai Namaha
Om Narayanyai Namaha
Om Roudryai Namaha
Om Chandra Mruta Pari Srutayai Namaha
Om Jyeshtayai Namaha
Om Indirayai Namaha
Om Maha Mayayai Namaha
Om Jagat Grushtya Dhika Rinyai Namaha
Om Bramhanda Koti Samsdha Nayai Namaha
Om Kaminyai Namaha
Om Kamalaa Layayai Namaha
Om Katya Yanyai Namaha
Om Kalaa Teetayai Namaha
Om Kala Samhara Karinyai Namaha
Om Yoga Nishtayai Namaha
Om Yogi Gamyayai Namaha
Om Yogi Dyeyayai Namaha
Om Tapa Svinyai Namaha
Om Gynana Pupayai Namaha
Om Niraka Rayai Namaha
Om Bhakta Bhishta Phala Pradayai Namaha
Om Bhutatme Kayai Namaha
Om Bhuta Matre Namaha
Om Bhute Shyai Namaha
Om Bhuta Darinyai Namaha
Om Svadhayai Namaha
Om Naree Madhya Gatayai Namaha
Om Shada Dharadi Vardhinyai Namaha
Om Mohitam Shubha Dayai Namaha
Om Shubhrayai Namaha
Om Sukshmayai Namaha
Om Matrayai Namaha
Om Nirala Sayai Namaha
Om Nimna Gayai Namaha
Om Neela Samka Shayai Namaha
Om Nitya Nandayai Namaha
Om Harayai Namaha
Om Paraayai Namaha
Om Sarva Gynana Pradayai Namaha
Om Anamtayai Namaha
Om Satyayai Namaha
Om Durlabha Rupinyai Namaha
Om Sarasvatyai Namaha
Om Sarva Gatayai Namaha
Om Sarva Bheeshta Prada Inyai Namaha

Wednesday, June 17, 2009

Mookambika stotram

Mookambika Ashtakam Lyrics - Kollur Mookambika Devi

Namasthe Jagad dhatri SadBrahma roope,
Namasthe haropendradathradhi vandhye,
Namasthe prapanneshta danaika dakshe,
Namasthe Mahalakshmi, kola puresi. 1

Vidhi kruthivasa harir viswamedath,
Srujath yaththipaatheethiyathad prasidham,
Krupaloka nadhe, aavadhe Shakthiroope,
Namasthe Mahalakshmi, kola puresi. 2

Thwaya mayayaa vyaptha medath samastham,
Drutham leelayadevi kukshouhi viswam,
Sthithambudhi roopena sarvathra janthou,
Namasthe Mahalakshmi, kola puresi. 3

Yayaa bhaktha varga hi lakshyantha yethe,
Thwaya athra prakamamkrupa poorna drushtya,
Adhogeeyasedevi Lakshhmeer idhi thwam,
Namasthe Mahalakshmi, kola puresi. 4

Punar Vak paduthwathi, heenahi mooka,
Naraiisthair nikamam kalu prardhyase yath,
Nijasyapthaye thwacha mookabika thwam,
Namasthe Mahalakshmi, kola puresi. 5

Yad advaitha roopad, para brahmana sthwam,
Samuddha punair viswa valeelodhyamastha,
ThadahurJanasthwamcha Gowri Kumari,
Namasthe Mahalakshmi, kola puresi. 6

Haresadhi dehotdha thyejo mayapra,
Sphurad chakra rajakya linga swaroope,
Maha yogi kolarhi hruth padma gehe,
Namasthe Mahalakshmi, kola puresi. 7

Nama Shanka chakra bhaya abeeshta hasthe,
Namasthe Ambike, Gowri Padmasanasthe,
Nama suvarna varne, prasanne saranya,
Namasthe Mahalakshmi, kola puresi. 8

Idham stotra rathnm krutham sarva devair,
Hrudhithwam samadhayalakshmyashtakam ya,
Paden nithya meva vraja yaga lakshmim,
Sa Vidhyamcha sathyam bhavathya prasadath.

Monday, June 15, 2009

Annapoorna stotram



Annapoorna Stotram:
Nityanandakari varabhayakari saundaryaratnakari
Nirdhutakhilaghorapavanakari pratyaxamaheshvari
Praleyachalavanshapavanakari kashipuradhishvari
Bhiksham dehi kripavalambanakari matanapurneshvari

Nanaratnavichitrabhushanakari hemambaradambari
Muktaharavilambamana vilasath vaxojakumbhantari
Kashmiragaruvasita ruchikarii kashipuradhishvari
Bhiksham dehi kripavalambanakari matanapurneshvari


Yoganandakari ripukshayakari dharmarthanishthakari
Chandrarkanalabhasamanalahari trailokyaraxakari
Sarvaishvaryasamastavajnchitakari kashipuradhishvari
Bhiksham dehi kripavalambanakari matanapurneshvari
Kailasachalakandaralayakari gauri uma shankari
Kaumari nigamarthagocharakari onkarabijaxari
Moxadvarakapatapatanakari kashipuradhishvari
Bhiksham dehi kripavalambanakari matanapurneshvari
Drishyadrishya vibhutivahanakari brahmandabhandodari
Lilanatakasutrabhedanakari vigyanadipankuri
Shrivishveshamanah prasadanakari kashipuradhishvari
Bhiksham dehi kripavalambanakari matanapurneshvari


Urvi sarvajaneshvari bhagavati matanapurneshvari
Veninilasamanakuntaladhari nityanadaneshvari
Sarvanandakari sadashubhakari kashipuradhishvari
Bhiksham dehi kripavalambanakari matanapurneshvari


Adikshantasamastavarnanakari shambhostribhavakari
Kashmira trijaleshvari trilahari nityankura sharvari
Kamakanxakari janodayakari kashipuradhishvari
Bhiksham dehi kripavalambanakari matanapurneshvari


Devi sarvavichitraratnarachita daxayani sundari
Vame svadupayodhara priyakari saubhagya maheshvari
Bhaktabhishtakari sadashubhakari kashipuradhishvari
Bhiksham dehi kripavalambanakari matanapurneshvari
Chandrarkanalakotikotisadrisha chandranshubimbadhari
Chandrarkagnisamanakundaladhari chandrarkavarneshvari
Malapustakapashasankushadhari kashipuradhishvari
Bhiksham dehi kripavalambanakari matanapurneshvari

Kshatratranakari mahabhayakari mata kripasagari
Saxanmoxakari sada shivakari vishveshvari shridhari
Daxakrandakari niramayakari kashipuradhishvari
Bhiksham dehi kripavalambanakari matanapurneshvari


Anapurne sadapurne shankarapranavallabhe
Gyanavairagyasiddhyartham bhiksham dehi cha parvati
Mata cha parvati devi pita devo maheshvarah
Bandhavah shivabhaktashcha svadesho bhuvanatrayamh

Annapurna ashotra


Anna purna ashotra
Om Anna-purnayai namah
Om Shivayai namah
Om Devyai namah
Om Bheemayai namah
Om Pushtyai namah
Om Sarsvatyai namah
Om Sarva-gynayai namah
Om Parvatyai namah
Om Durgayai namah
Om Sharvanyai namah
Om Shiva-valla-bhayai namah
Om Veda-vedyayai namah
Om Maha-vidyayai namah
Om Vidya-datyai namah
Om Visharadayai namah
Om Kumaryai namah
Om Tripurayai namah
Om Balayai namah
Om Lakshmyai namah
Om Bhaya-harinyai namah
Om Bhava-nyai namah
Om Vishnu-jananyai namah
Om Bramhadi-jananyai namah
Om Ganesha jananyai namah
Om Shakyai namah
Om Kumara-jananyai namah
Om Shubhayai namah
Om Bhoga-pradayai namah
Om Bhaga-vatyai namah
Om Bhakta-bheeshta-pradayeinyai namah
Om Bhava-roga-garayai namah
Om Bhavyayai namah
Om Shubrayai namah
Om Parama-mangalayai namah
Om Bhavanyai namah
Om Chamchalayai namah
Om Gaoryai namah
Om Charu-chandra-kala-dharayai namah
Om Vishalaksyai namah
Om Visha-matayai namah
Om Visha-vandyayai namah
Om Vilasinyai namah
Om Aaryayai namah
Om Kalyana-nilayayai namah
Om Rudranyai namah
Om Kamala-sanayai namah
Om Shubha-pradayai namah
Om Shubhayai namah
Om Anantayai namah
Om Matta-peena-payo-dharayai namah
Om Ambayai namah
Om Samhara-madhanyai namah
Om Mrudanyai namah
Om Sarva-mangalayai namah
Om Vishnu samgelitayai namah
Om Sidhayai namah
Om Bramhanyai namah
Om Sura-sevitayai namah
Om Para-manamda-dayai namah
Om Shantyai namah
Om Paramananda-rupinyai namah
Om Paramananda jananyai namah
Om Para-nanda pradayai namah
Paro-pakara niratayai namah
Om Paramayai namah
Om Bhakta-vatsalayai namah
Om Purna-chandra-bhava-danayai namah
Om Purna-chanda-nibhamshukayai namah
Om Shubha-lakshana sampannayai namah
Om Shubha-saobhagya-nilayayai namah
Om Shubha-dayai namah
Om Rati-priyayai namah
Om Chandikayai namah
Om Chanda-madanayai namah
Om Chanda-darpa-nivarinyai namah
Om Martanda-nayanayai namah
Om Sadvyai namah
Om Chandragni-nayanayai namah
Om Satyai namah
Om Pundareeka-harayai namah
Om Purnayai namah
Om Punya-dayai namah
Om Punya-rupinyai namah
Om Mayatee-tayai namah
Om Shreshta-mayayai namah
Om Shreshta-dharmatma-vanditayai namah
Om Asrushtyai namah
Om Samga-rahitayai namah
Om Srushti-hetu-kavardhinyai namah
Om Vrusharudayai namah
Om Shula-hastayai namah
Om Sdhiti samhara karinyai namah
Om Mandasmitayai namah
Om Skanda-matayai namah
Om Shudha-chittayai namah
Om Muni-stutayai namah
Om Maha-bhagavatyai namah
Om Dakshayai namah
Om Daksha-dhvara-vinashinyai namah
Om Sarvardha datyai namah
Om Savitryai namah
Om Sada-shiva-kutumbinyai namah
Om Nitya sundara sarvaga namah
Om Sachidananda lakshanayai namah
Om Sarva-devata sampujyayai namah
Om Shankara-priya-vallabhayai namah
Om Sarva-dharayai namah
Om Maha-sadhvyai namah
Om Sree anna-purnayai namah
Eti Sree Annapurna Astottara Shatanamavali Samaptam

Friday, June 12, 2009

Ganesha astotra

Om Gajananaya namah
Om Ganadhyakshaya namah
Om Vignarajaya namah
Om Vinayakaya namah
Om Dwimaturaya namah
Om Dwimukhaya Pramukhaya namah
Om Sumukhaya namah
Om Krutine namah
Om Supradeepaya namah
Om Sukhanidhaye namah
Om Suradhyakshaya namah
Om Surarighnaya namah
Om Mahaganapataye namah
Om Manyaya namah
Om Mahakalaya namah
Om Mahabalaya namah
Om Herambaya namah
Om Lambajatharaya namah
Om Haswagrivaya namah
Om Mahodaraya namah
Om Madotkataya namah
Om Mahaviraya namah
Om Mantrine namah
Om Mangalaswarupaya namah
Om Pramodaya namah
Om Pradhamaya namah
Om Pragnaya namah
Om Vignagatriye namah
Om Vignahantre namah
Om Viswanetraya namah
Om Viratpataye namah
Om Sripataye Vakpataye namah
Om Srungarine Ashritavatsalaya namah
Om Shivapriyaya namah
Om Sheeghrakarine namah
Om Saswataya namah
Om Balaya Balodhitaya namah
Om Bhavatmajaya namah
Om Puranapurushaya namah
Om Pushne namah
Om Pushkarochita namahya
Om Agraganyaya namah
Om Agrapujyaya namah
Om Agragamine namah
Om Mantrakrutaye namah
Om Chamikaraprabhaya namah
Om Sarvaya namah
Om Sarvopasyaya namah
Om Sarvakartre namah
Om Sarvanetraya namah
Om Sarvasiddhipradaya namah
Om Sarvasiddaye namah
Om Panchahastaya namah
Om Parvatinadanaya namah
Om Prabhave namah
Om Kumaragurave namah
Om Akshobhyaya namah
Om Kunjarasurabhanjanaya namah
Om Pramodaptanayanaya namah
Om Modakapriya namah
Om Kantimate namah
Om Dhrutimate namah
Om Kamine namah
Om Kavidhapriyaya namah
Om Brahmacharine namah
Om Brahmarupine namah
Om Brahmavidhyadhipaya namah
Om Jishnave namah
Om Vishnupriyaya namah
Om Bhaktajivitaya namah
Om Jitamanmadhaya namah
Om Ishwaryakaranaya namah
Om Jayase namah
Om Yakshakinnerasevitaya namah
Om Gangansutaya namah
Om Ganadhisaya namah
Om Gambhiraninadaya namah
Om Vatave namah
Om Abhishtavaradaya namah
Om Jyotishe namah
Om Bhktanidhaye namah
Om Bhavagamyaya namah
Om Mangalapradaya namah
Om Avyaktaya namah
Om Aprakrutaparakramaya namah
Om Satyadharmine namah
Om Sakhye namah
Om Sarasambhunidhaye namah
Om Mahesaya namah
Om Divyangaya namah
Om Manikinkinimekhalaya namah
Om Samastadivataya namah
Om Sahishnave namah
Om Satatodditaya namah
Om Vighatakarine namah
Om Viswadrushe namah
Om Viswarakshakrute namah
Om Kalyanagurave namah
Om Unmattaveshaya namah
Om Avarajajite namah
Om Samstajagadhadharaya namah
Om Sarwaishwaryaya namah
Om Akrantachidakchutprabhave namah
Om Srivigneswaraya namah

credit to: www.astrojyothi.com

Wednesday, June 3, 2009

Sree Subramanya Ashtotra


Sree Subramanya Ashtotra
Om Skandaya namah
Om Guhaya namah
Om Shanmu-khaya namah
Om Phala-netraya namah
Om Prabhave namah
Om Pinga-laya namah
Om Krutti-kasunave namah
Om Shikhi-vahaya namah
Om Dvishad-bhujaya namah
Om Dvishan-netraya namah
Om Shakti-dharaya namah
Om Pishitasha-prabham-janaya namah
Om Tarakasura samhartre namah
Om Rakshobala-vimardanaya namah
Om Mattaya namah
Om Pramattaya namah
Om Unmattaya namah
Om Surasainya-surakshakaya namah
Om Devasena-pataye namah
Om Pragnyaya namah
Om Krupalave namah
Om Bhakthavastalaya namah
Om Uma-sutaya namah
Om Shakti-dharaya namah
Om Kumaraya namah
Om Kroumcha-daranaya namah
Om Senanaye namah
Om Agni-janmane namah
Om Visha-khaya namah
Om Shankaratmajaya namah
Om Shiva-swamine namah
Om Guna-swamine namah
Om Sarwa-swamine namah
Om Sana-tanaya namah
Om Anamta-shaktaye namah
Om Akshobhyaya namah
Om Parvati priya-nanda-naya namah
Om Ganga-sutaya namah
Om Sharo-bhutaya namah
Om Aahutaya namah
Om Pavakatmajaya namah
Om Jrumbhaya namah
Om Prajrumbhaya namah
Om Ujrumbhaya namah
Om Kamala-sana-samstu-taya namah
Om Ykavarnaya namah
Om Dvivarnaya namah
Om Trivarnaya namah
Om Sumanoha-raya namah
Om Chaturwarnaya namah
Om Pancha-varnaya namah
Om Praja-pataye namah
Om Ahaspataye namah
Om Agni-garbhaya namah
Om Shami-garbhaya namah
Om Vishwa-retase namah
Om Sura-rigne namah
Om Hari-dwarnaya namah
Om Shubha-karaya namah
Om Vatave namah
Om Vatu-vesha-bhrute namah
Om Pushaya namah
Om Gabhastine namah
Om Gaha-naya namah
Om Chandra-varnaya
Om Kala-dharaya namah
Om Maya-dharaya namah
Om Maha-maene namah
Om Kaivalyaya namah
Om Shankara-tmajaya namah
Om Vishwayonaye namah
Om Ameyatmaya namah
Om Tejonidhaye namah
Om Anamayaya namah
Om Para-meshtine namah
Om Para-bramhaya namah
Om Veda-garbhaya namah
Om Verat-putaya namah
Om Pulinda-kanya-bhartaya namah
Om Mahasara-swatavrutaya namah
Om Aashrita-khiladatre namah
Om Choragnaya namah
Om Roga-nashanaya namah
Om Anamta-murtaye namah
Om Aananda-daya namah
Om Shikhandi-kruta ketanaya namah
Om Dambhaya namah
Om Parama-dambhaya namah
Om Maha-dambhaya namah
Om Vrushamkapaye namah
Om Karano-patta-dehaya namah
Om Karana-teeta-vigrahaya namah
Om Aneswa-raya namah
Om Amrutaya namah
Om Pranaya namah
Om Prana-yama-parayanaya namah
Om Virudha-hantre namah
Om Veeragnaya
Om Rakta-syaya namah
Om Shyama-kandha-raya namah
Om Subramhanyaya namah
Om Guhaya namah
Om Pritaya namah
Bramhanyaya namah
Om Bramhana priyaya namah
Om Veda-vedyaya namah
Om Akshaya-phala-daya namah
Om Valli-devasena-sameta namah

Eti Sree Subramhanyastottara Samapatam

Thursday, May 7, 2009

Lakshmi Narasimha Ashtottara

Narasimho mahasimho divyasimho mahabala
Ugrasimho mahadevah stambajas cogralocana 1

Raudra sarvadbhutah sriman yoganandas trivikrama
Harih kolahalas chakri vijayo jayavardhana 2

Pancananah parambrahma aghora ghoravikrama
Jvalanmukho jvalamali mahajvalas mahaprabhu 3

Nitilaksah sahasrakso durniriksyah pratapana
Mahadamstra yudhahprajnas candakopi sadasiva 4

Hiranyakasipudhvamsi daityadanavabhanjana
Gunabhadro mahabhadro balabhadrah subhadraka 5

Karalo vikaralascha vikarta sarvakartrka
Sisumaras trilokatma isah sarvesvaro vibhu 6

Bhairavadambaro divyas cacyutah kavi madhava
Adhoksajo'ksarah sarve vanamali varaprada 7

Visvambaro'dbhuto bhavyah srivisnuh purusottama
Anaghastra nakhastracha suryojyotih suresvara 8

Sahasrabahuh sarvajnah sarvasiddhipradayaka
Vajradamstro vajranakho mahanandah paramtapa 9

Sarvamantraikarupascha sarvayantravidarama
Sarvatantratmakavyakta suvyakta bhakta vatsala 10

Vaisakhasuklabhutotthah saranagatavatsala
Udarakirtih punyatma mahatma candravikrama 11

Vedatrayo prapujyascha bhagavan paramesvara
Srivatsamka srinivaso jagadvyapi jaganmaya 12

Jagatpalo jagannatha mahakhago dvirupabhrt
Paramatma paramjyotir nirgunascha nrikesari 13

Paratattvam paramdhama saccidanandavigraha
Laksminrsimha sarvatma dhirah prahladapalaka 14

Idam laksminrsimhasya namastottaramisatam
Trisandhyam yahpathetbhaktya sarvabheestamavapnuyat 15

Credit to: www. Astrojyoti.com

Wednesday, May 6, 2009

Narasimha kavacham

Narasimha kavacham

Sri Narad uvaca, Indradi deva vrndesa tatesvara jagat pate,
Mahavisnor nrsimhasya kavacam bruhi me prabho
Yasya prapathanad vidvan trilokya vijayi bhavet


Sri Brahmovaca, srnu narada vaksyami putra srestha tapodhana
Kavacam Narasimhasya trailokya vijayabhidam
Yasya prapathanad vagmi trailokya vijayi bhavet
Srastham jagatam vatsa pathanad dharanad yatah

Laksmir jagat trayam pati samharta ca mahesvarah
Pathanad dharanad deva babhuvus ca digisvarah

Brahma mantra myam vaksye bhutadi vinivarakam
Yasya prasadad durvasas trailokya vijayi munih
Pathanad dharanad yasya sasta ca krodha bhairavah


Trailokya vijayasyasa kavacasya prajapatih
Rsis Chandas ca gayatri nrsimho devata vibhuh
Ksraum bijam me sirah pati candra varno maha manuh
"Ugram Viram Maha Visnum Jvalantam Sarvatomukham
Nrsimham Bhisanam Bhadram Mrtyu Mrtyum Namamy Aham"
Dva Trimsad aksaro mantro mantra rajah sura drumah


Kantham patu dhruvam ksraum hrd bhagavate caksusi mama
Narasimhaya ca jvala maline patu mastakam


Dipta damstraya ca tatha agni netraya ca nasikam
Sarva Rakso ghnaya sarva bhuta vinasanaya ca
Sarva jvara vinasaya daha daha paca dvayam
Raksa Raksa sarva mantra svaha patu mukham mama


Taradi Ramacandraya namah payad gudam mama
Klim Payat pani yugmam ca taram namah padam tatah
Narayanaya parsvam ca am hrim kraum ksraum ca hum phat


Varaksarah katim patu om namah bhagavate padam
Vasudevaya ca prstham klim krsnaya uru dvaram

Klim krsnaya sada patu januni ca manuttamah
Klim glaum klim syamalangaya namah payat pada dvaram
Ksraum narasimhaya ksraum ca sarvangam me sadavatu

Iti te kathitam vatsa sarva mantraugha vigraham
tava snehan myakhyatam pravaktavyam na kasyacit

Guru pujam vidhayatha grhniyat kavacam tatah
sarva punya yuto bhutva sarva siddhi yuto bhavet


Satam astottaram caiva purascarya vidhih smrtah
Havanadin dasamsena krtva sadhaka sattamah


Tatas tu siddha kavacah punyatma madanopaman
Sparddham uddhuya bhavane laksmir vani vaset tatah


Puspanjalyastakam dattva mulenaiva pathet sakrt
Api Varsa sahasranam pujayah phalam apnuyat

Bhurje vilkhya gutikam svarnastham dharayed yadi
Kanthe va daksine bahau narasimho bhavet svayam


Yosid vama bhuje caiva puruso daksine kare
Vibhryat kavacam punyam sarva siddhi yuto bhavet

Kaka vandhya ca ya nari mrta vatsa ca ya bhavet
Janma vandhya nasta putra bahu putravati bhavet

Kavacasya prasadena jivan mukto bhaven narah
Trilokyam ksobhayaty eva trailokya vijayi bhavet

Bhuta preta pisacas ca raksasa danava ca ye
Tam drstva prapalayante desad desantaram dhruvam

Yasmin gehe ca kavacam grame va yadi tisthati
Tam desantu parityajya prayanti catidurantah

listen here:
http://sairaghavendra.blogspot.com/2009/05/narasimha-kavacha-video.html

Sri Nakshmi Nrsimha Karavalamba stotra

Sri Nakshmi Nrsimha Karavalamba stotra
By
Adi Sankara Bhagawat Pada
Translated by: P.R.Ramachander



Srimat payonidhi nikethana chakra pane,
Bhogeendra Bhoga mani rajitha punya moorthe,
Yogeesa saswatha saranya Bhabdhi potha,
Lakshmi Nrsimha Mama Dehi Karavalambam. 1


Oh Great God Lakshmi Nrsimha,
Who lives in the ocean of milk,
Who holds the holy wheel as weapon,
Who wears the gems of the head,
Of Adhisesha as ornaments,
Who has the form of good and holy deeds,
Who is the permanent protection of sages,
And who is the boat which helps us cross,
This ocean of misery called life,
Please give me the protection of your hands.

Brahmendra, Rudra Arka kireeta koti,
Sangattithangri kamala mala kanthi kantha,
Lakshmi lasath kucha saroruha raja hamsa,
Lakshmi Nrsimha Mama Dehi Karavalambam. 2


Oh Great God Lakshmi Nrsimha,
Whose feet is touched by the crowns ,
Of Brahma, Indra, Shiva and Sun,
Whose shining feet adds to his effulgence,
And who is the royal swan playing,
Near the breasts of Goddess Lakshmi,
Please give me the protection of your hands.


Samsara gora gahane charathe murare,
Marogra bheekara Mruga pravardhithasya,
Aarthasya mathsara nidha chain peedithasya,
Lakshmi Nrsimha Mama Dehi Karavalambam. 3

Oh Great God Lakshmi Nrsimha,
Oh Lord who killed the Asura called Mura,
I have been traveling in the dark forests of day to day life,
Where I have been terrified by the lion called desire,
And scorched by the heat called competition , and so,
Please give me the protection of your hands.


Samsara koopam adhi ghora Magadha moolam,
Samprapya dukha satha sarpa samakulasya,
Dheenasya Deva krupana padamagadasya,
Lakshmi Nrsimha Mama Dehi Karavalambam. 4


Oh Great God Lakshmi Nrsimha,
I have reached the very dangerous and deep,
Bottom of the well of day to day life,
And also being troubled by hundreds,
Of miseries which are like serpents,
And am really miserable and have,
Reached the state of wretchedness and so,
Please give me the protection of your hands.

Samsara Sagara vishala karala kala,
Nakra graham grasana nigraha vigrahasya,
Vyagrasya raga rasanormini peedithasya,
Lakshmi Nrsimha Mama Dehi Karavalambam. 5


Oh Great God Lakshmi Nrsimha,
I have reached this wide unfathomable ocean of day to day life,
And I have been caught by black deadly,
Crocodiles called time which are killing me
And I am also afflicted by waves of passion,
And attachments to pleasures like taste and so,
Please give me the protection of your hands.


Samasra Vrukshamagha bheeja manantha karma,
Sakha satham karana pathramananga pushpam,
Aroohasya dukha phalitham pathatho dayalo,
Lakshmi Nrsimha Mama Dehi Karavalambam. 6


Oh Great God Lakshmi Nrsimha,
I have climbed the tree of worldly life,
Which grew from the seed of great sin,
Which has hundreds of branches of past karmas,
Which has leaves which are parts of my body,
Which has flowers which are the result of Venus,
And which has fruits called sorrow,
But I am falling down from it fast and so,
Please give me the protection of your hands.


Samsara sarpa Ghana vakthra bhyogra theevra,
Damshtra karala visha daghdha vinashta murthe,
Naagari vahana sudhabhdhi nivasa soure,
Lakshmi Nrsimha Mama Dehi Karavalambam. 7


Oh Great God Lakshmi Nrsimha,
Oh , Lord who rides on the enemy of snakes,
Oh, Lord who lives in the ocean of nectar,
The serpent of family life has opened,
Its fearful mouth with very dangerous,
Fangs filled with terrible venom,
Which has destroyed me and so,
Please give me the protection of your hands.

Samsara dava dahanathura Bheekaroru,
Jwala valee birathi dhighdha nooruhasya,
Thwat pada padma sarasi saranagathasya,
Lakshmi Nrsimha Mama Dehi Karavalambam. 8


Oh Great God Lakshmi Nrsimha,
I have been scarred badly by the fire of daily life,
And even every single hair of my body,
Has been singed by its fearful flames,
And I have taken refuge in the lake of your lotus feet, and so,
Please give me the protection of your hands.

Samsara Jala pathithasya Jagan nivasa,
Sarvendriyartha badisartha jashopamasya,
Proth Ganditha prachoora thaluka masthakasya,
Lakshmi Nrsimha Mama Dehi Karavalambam. 9


Oh Great God Lakshmi Nrsimha,
I have been caught in this net of daily life,
And all my organs are caught in that web,
And the five senses which is the hook,
Tears apart my head from me, and so,
Please give me the protection of your hands.


Samsara bheekara kareeendra karabhigatha,
Nishpishta marmma vapusha sakalarthi nasa,
Prana prayana bhava bhhethi samakulasya,
Lakshmi Nrsimha Mama Dehi Karavalambam. 10

Oh Great God Lakshmi Nrsimha,
I have been struck by the fearful king of elephants,
Which is the worldly illusion, and my vital parts,
Have been completely crushed,and I suffer,
From thoughts of life and death , and so,
Please give me the protection of your hands.


Andhasya me viveka maha danasya,
Chorai prabho bhalibhi rindriya nama deyai,
Mohanda koopa kuhare vinipathathasya,
Lakshmi Nrsimha Mama Dehi Karavalambam. 11


Oh Great God Lakshmi Nrsimha,
I have become blind because , the sense of discrimination,
Has been stolen from me by the thieves of ‘senses’,
And I who am blind , have fallen in to the deep well of passion., and so,
Please give me the protection of your hands.

Baddhvaa gale yamabhataa bahutarjayantah,
Karshhanti yatra bhavapaashashatairyutam maam.
Ekaakinam paravasham chakitam dayaalo
Lakshmi Nrsimha Mama Dehi Karavalambam. 12

Oh Great God Lakshmi Nrsimha,
I have been tied by the soldiers of the God of death,
By numerous ropes of worldly attachments,
And they are dragging me along by the noose around the neck,
And I am alone, tired and afraid, and so Oh merciful one,
Please give me the protection of your hands.


Lakshmi pathe Kamala nabha suresa vishno,
Vaikunta Krishna Madhu soodhana pushkarksha,
Brahmanya kesava janardhana vasudeva,
Devesa dehi krupanasya karavalambam. 13


Oh king of devas,
Who is the Lord of Lakshmi, who has a lotus on his belly,
Who is Vishnu, the lord of all heavenly beings, who is Vaikunta,
Who is Krishna , who is the slayer of Madhu,
Who is one with lotus eyes, Who is the knower of Brahman,
Who is Kesava, Janardhana, Vasudeva,
Please give me the protection of your hands.


Ekena chakramaparena karena shamkha-
Manyena sindhutanyaaamavalambya tishhthan,
Vaame karena varadaabhayapadmachihnam,
Lakshmi Nrsimha Mama Dehi Karavalambam. 14


Oh Great God Lakshmi Nrsimha,
Who holds Sudarshana, the holy wheel in one hand,
Who holds the conch in the other hand,
Who embraces the daughter of ocean by one hand,
And the fourth hand signifies protection and boons, and so,
Please give me the protection of your hands.


Samsaara saagara nimajjana muhyamaanamdiinam
vilokaya vibho karunaanidhe maam,
prahlaada kheda parihaara paraavataara
Lakshmi Nrsimha Mama Dehi Karavalambam. 15


Oh Great God Lakshmi Nrsimha,
I am drowned in the ocean of day to day life,
Please protect this poor one, oh, Lord, Oh treasure of compassion,
Just as you took a form to remove the sorrows of Prahlada, and so,
Please give me the protection of your hands.


Prahlaada naarada paraashara pundariika-
vyaasaadi bhaagavata pungavah rinnivaasa ,
Bhaktaanurakta paripaalana paarijaata,
Lakshmi Nrsimha Mama Dehi Karavalambam. 16


Oh Great God Lakshmi Nrsimha,
Who dwells in the hearts of great sages like Prahlada,
Narada, Parashara, Pundarika and Vyasa,
Who loves his devotees and is the wish giving tree,
That protects them, and so,
Please give me the protection of your hands.


Lakshhminrisimha charana abja madhuvratena
Stotram kritam shubhakaram bhuvi shankarena ,
Ye tatpathanti manujaa haribhakti yuktaa-
Ste yaanti tatpada saroja makhandaruupam. 17



This prayer which blesses earth with good things,
Is composed by Sankara who is a bee,
Drinking deeply the honey from the lotus feet of Lakshmi Nrsimha,
And those humans who are blessed with devotion to Hari,
Will attain the lotus feet of the Brahman.


Sri Lakshmi Nrsimha Padarpanamasthu
Dedicated to the feet of Lord Lakshmi Nrsimha.

(There are two more versions of this great stotra. In the one printed by Giri Traders,

Madras Stanzas 14 and 15 do not appear. In the compilation by R.S.Vadhyar
and sons Palakkad, the stanza 11 is followed by stanza 13 and is followed by
the following stanza as 13th stanza:-


Yan mayorjitha vapu prachura pravaha,
Magnathra mathra nivahoru karavalambham,
Lakshhminrisimha charana abja madhuvratena

Stotram kritam shubhakaram bhuvi shankarena. 13



This prayer which provides helping hand to those in need,
Is composed by Sankara who is a bee,
Drinking deeply the honey from the lotus feet of Lakshmi Nrsimha,
And removes the veil of illusion and the tides of births.

listen here:
http://sairaghavendra.blogspot.com/2009/05/lakshmi-narasimha-karavalamba-stotram.html

Tuesday, April 28, 2009

Sri sainathaashtakam

Sri sainathaashtakam


Translated by  P.R.Ramachander


Pathri grama samudhbhootham dwarakamaayi vasinam
Bhaktha beeshta pratham devam
sai natham namamyaham 



I salute that Lord Sai,

Who was born in Pathri village,

Who lived in Dwarakamayi,

And who fulfilled desires of devotees.



Mahonnatha kule jaatham ksheerabdhi same shubhe
Dwijarajam thamoknantham
sai natham namamyaham 



I salute that Lord Sai,

Who was born in a great caste,

Who is a good as the ocean of milk,

Who was a great Brahmin , and dispelled darkness.



Jagadhodharanartham yo naroppa tharo vibuhu
Yoginamcha mahathmanam
sai natham namamyaham 



I salute that Lord Sai,

Who took the human form of a saint,

For the redemption of this world,

And who is the greatest among saints.



Saakshathkaaram jayelaabhe swathmaaraamo gurormuhaath
Nirmamam mamadhaaknantham
sai natham namamyaham



I salute that Lord Sai,

Who blessed with victory and vision of God,

For those who got teaching from a Guru,

Who was not egoist and never was selfish.



Yasya darshana maathrena nashyanthi vyadi kotayaha
Sarve papah pranashyanthi
sai natham namamyaham



I salute that Sai,

On just seeing whom,

Crores of diseases would be cured,

And all the sins committed would be destroyed.



Narasimhadhi sishyanaam thatho yoshrunuthgruhamguruhu
Bhavabandhaaya harthaaram
sai natham namamyaham



I salute that Lord Sai,

Who is the disciple of Narasimha,

Who is the teacher of all teachers,

Who cuts of attachments in life.



Dhana heenaan dhanaatyanyaha sama drishtyaiva pashyathi
Karunaa saagaram devam
sai natham namamyaham 



I salute that Sai,

Who gave money to the poor,

Who saw every one as equal,

And who is the ocean of mercy.




Saamadhi sthubhyo bhakthaha nava drushta vaartha dhaanathaha
Achintya mahimaanantham
sai natham namamyaham


 


I salute that Lord Sai,

Who blessed his devotees with Samadhi,

As well as all knowing sight and riches,

And who had inestimable greatness.


Maatha sai math pitha sai naathaha
Swami Sai math sakha sainathaha
Sarvaswamme sai nadhidhyanuhu
Naanyam jaane neive jaane na jaane

Namah shri sai nathaya mohathanthra vinashine 



My mother is Lord Sai,

My father is Lord Sai,

My God is Lord Sai,

My friend is Lord Sai,

And I see in everything,,

Nothing except Sai, 

I do not know anything,

I do not know anything,

And I salute that Lord Sai,

Who is killer of all passions and desires.


Credit to:


 http://www.geocities.com/chelakkara_raja/saikb.htm

1

Siddi Vinayak Live Darshan

Darshan from Shiridi

Shri Kashi Vishwanath Mandir - Live!!